0
Your Cart
0
Your Cart
2,786

Yameswar ( Jambeswar ) Temple

Yameswar ( Jambeswar )Temple

Jameswar Temple is known as “Jamanik Titha”. The presiding deity of the temple Lord Shiva is considered as an incarnation of Judhisthir the eldest among Pandavas. Jameswar mahadev is the comptroller of accounts of Lord Jagnnath. On the Radhastami Day every year Jameswar used to present the statement of accounts to Lord Sudarshan the representative of the Lord Jagannath.

The presiding idol of Lord Yameswar actively participate on the festival of Chandan Jatra.

According to scriptures Yama the lord of death used to worship Jameswar and to mark this occasion annually Yama dwitya a special; ritual is observed. The Linga of the Jameswar is considered as “Hirayagarbha“. The images of Maharshi Dattatreya, Garuda and Brushav were worshiped in temple. During Sahi Yatra the Ravana used to organise a yajna in this temple before going to war. The presiding idol of Lord Yameswar actively participate on the festival of Chandan Jatra.

Premises of Yameswar Temple – Ariel View

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत ।
स दाधार पृथ्वीं ध्यामुतेमां कस्मै देवायहविषा विधेम ॥hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patirekāsīta |
sa dādhāra pṛthvīṃ dhyāmutemāṃ kasmai devāyahaviṣā vidhema ||

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्यदेवाः ।
यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasyadevāḥ |
yasya chāyāmṛtaṃ yasya martyuḥ kasmai devāyahaviṣā vidhema ||

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ॥
yaḥ prāṇato nimiṣato mahitvaika idrājā jagato babhūva |
ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣāvidhema ||

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम ॥
yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ |
yasyemāḥ paradiśo yasya bāhū kasmai devāya haviṣāvidhema ||

येन द्यौरुग्रा पृथ्वी च दृढा येन स्वस्तभितं येननाकः ।
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
yena dayaurugrā parthivī ca darḻhā yena sava satabhitaṃ yenanākaḥ |
yo antarikṣe rajaso vimānaḥ kasmai devāyahaviṣā vidhema ||

यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने ।
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम ॥
yaṃ karandasī avasā tastabhāne abhyaikṣetāṃ manasārejamāne |
yatrādhi sūra udito vibhāti kasmai devāyahaviṣā vidhema ||

आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम ।
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम ॥
āpo ha yada barhatīrviśvamāyana garbhaṃ dadhānājanayantīragnima |
tato devānāṃ samavartatāsurekaḥkasmai devāya haviṣā vidhema ||

यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम ।
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम ॥
yaścidāpo mahinā paryapaśyada dakṣaṃ dadhānājanayantīryajñama |
yo deveṣvadhi deva eka āsīta kasmaidevāya haviṣā vidhema ||

मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान ।
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम ॥
mā no hiṃsījjanitā yaḥ parthivyā yo vā divaṃsatyadharmā jajāna |
yaścāpaścandrā barhatīrjajānakasmai devāya haviṣā vidhema ||

प्रजापते नत्वदेतान्यन्यो विश्वा जातानि परिताबभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयोरयीणाम् ॥
parajāpate na tavadetānyanyo viśvā jātāni pari tābabhūva |
yatkāmāste juhumastana no astu vayaṃ sayāma patayorayīṇāma ||

error: Content is protected !!